E 1170-10 Kāvyālaṅkārasūtra

Manuscript culture infobox

Filmed in: E 1170/10
Title: Kāvyālaṅkārasūtra
Dimensions: 30.7 x 4.3 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.:
Remarks:

Reel No. E 1170-10

Title Kāvyālaṅkārasūtra

Remarks by Vāmana; with an autocommentary called vṛtti

Subject Alaṅkāra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.7 x 4.3 cm

Folios 42

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Scribe Dāmodara

Donor Amogha

Place of Deposit Patan

Owner Madanamishra


Manuscript Features

The manuscript is written in Devanagari which shows a strong influence of Newari script.

Excerpts

Beginning

oṃ || praṇamya paramaṃ jyotir vvāmanena kavipriyā |
kāvyālaṃkārasūtrāṇāṃ sveṣāṃ vṛttir vi(kā)syati ||

kāvyaṃ grāhyam alaṃkārāt || kāvyaṃ khalūpādeyaṃ bhavaty alaṃkārāt | kāvyaśabdo yaṃ yady api (gu)ṇālaṃkārasaṃskṛtayoḥ śabdārthayo vvarttate | bhaktyā tu śabdārthamātravacanau 'tra grahītavyaḥ || ko 'sāv alaṃkāra ity āha || sauṃdaryam alaṃkāraḥ || alaṃkṛtir alaṃkāraḥ | karaṇavyutpattyā punar alaṃkāraśabdo yam upamādiṣu varttate || || sa doṣaguṇālaṃkārahānādānābhyāṃ || sa khalv ayam alaṃkāro doṣahānād guṇālaṃkārādānāc ca sampādyaḥ kaveḥ || || śāstratas te || te doṣaguṇālaṃkārahānādāne śāstrād asmāt | śāstraṃ hi jñātvā doṣān jahyāt guṇālaṃkārāṃś cādadīteti | kiṃ punar alaṃkāravatā kāvyena yena tadartho yaṃ yatna ity āha || || kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrttihetutvāt || kāvyaṃ sac cāru dṛṣṭaprayojanaṃ prītihetutvāt || atra ślokāḥ ||

pratiṣṭhāṃ kāvyabandhasya yaśasaḥ saraṇiṃ viduḥ |
akīrttivarttinīṃ tv eva kukavitvaviḍaṃbanāṃ ||

kīrttiṃ svarggaphalām āhur ā saṃsāraṃ vipa(ści)taḥ |
akīrttin tu nirālokanarakoddeśadūtikāṃ || (fol. 1v1-2r1)

Sub-Colophons

kāvyālaṃkāravṛttau śārīre prathame dhikaraṇe prathamo dhyāyaḥ || (fol. 2r1)

dvitīyo dhyāyaḥ || (fol. 3v5)

tṛtīyo dhyāyaḥ || samāptaṃ cedaṃ śārīraṃ prathamam adhikaraṇaṃ || || (fol. 6r2)

prathamo dhyāyaḥ || (fol. 8v1)

dvitīyo dhyāyaḥ || samāptaṃ cedaṃ dvitīyam adhikaraṇaṃ || || (fol. 11v4)

prathamo dhyāyaḥ || (fol. 14r2)

dvitīyo dhyāyaḥ || guṇavivecanaṃ tṛtīyam adhikaraṇaṃ samāptaṃ || || (fol. 17r1)

prathamo dhyāyaḥ || || samāptaḥ śabdālaṃkāraḥ || || (fol. 20r1)

iti dvitīyo dhyāyaḥ || samāpta upamāvicāraḥ || || (fol. 24r1-2)

tṛtīyo dhyāyaḥ || || (fol. 29v5)

prathamo dhyāyaḥ || || (fol. 32r2)

End

svasvāmibhāvamātraṃ hy atra vivakṣitaṃ | tena siddhaṃ mitravāhanam iti ||

sadasanto mayā śabdā niveśyālpe nidarśitāḥ |
anayaiva diśā kāryaṃ śeṣāṇām apy avekṣaṇaṃ || (fol. 42r5-42v1)

Colophon

śabdaśuddhir dvitīyo dhyāyaḥ || || prāyogikam adhikaraṇapaṃcamaṃ || samāptā ceyaṃ kāvyālaṃkāravṛttiḥ || ❁ || kṛtir iyam ācāryaśrīdharasūnor ....vāmanasya || || śrīmaddāmodareṇ(e)dam alaṃkāraṃ hi vāmanaṃ | amoghasya kṛte śuddhaṃ likhitaṃ śubham astv iti || (fol. 42v1-2)

Microfilm Details

Reel No. E 1170/10

Date of Filming 01-03-1981

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks some pages are almost illegible in the microfilm/scan

Catalogued by AM

Date 10-11-2010

Bibliography