E 1170-10 Kāvyālaṅkārasūtra
Manuscript culture infobox
Filmed in: E 1170/10
Title: Kāvyālaṅkārasūtra
Dimensions: 30.7 x 4.3 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.:
Remarks:
Reel No. E 1170-10
Title Kāvyālaṅkārasūtra
Remarks by Vāmana; with an autocommentary called vṛtti
Subject Alaṅkāra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.7 x 4.3 cm
Folios 42
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Scribe Dāmodara
Donor Amogha
Place of Deposit Patan
Owner Madanamishra
Manuscript Features
The manuscript is written in Devanagari which shows a strong influence of Newari script.
Excerpts
Beginning
oṃ || praṇamya paramaṃ jyotir vvāmanena kavipriyā |
kāvyālaṃkārasūtrāṇāṃ sveṣāṃ vṛttir vi(kā)syati ||
kāvyaṃ grāhyam alaṃkārāt || kāvyaṃ khalūpādeyaṃ bhavaty alaṃkārāt | kāvyaśabdo yaṃ yady api (gu)ṇālaṃkārasaṃskṛtayoḥ śabdārthayo vvarttate | bhaktyā tu śabdārthamātravacanau 'tra grahītavyaḥ || ko 'sāv alaṃkāra ity āha || sauṃdaryam alaṃkāraḥ || alaṃkṛtir alaṃkāraḥ | karaṇavyutpattyā punar alaṃkāraśabdo yam upamādiṣu varttate || || sa doṣaguṇālaṃkārahānādānābhyāṃ || sa khalv ayam alaṃkāro doṣahānād guṇālaṃkārādānāc ca sampādyaḥ kaveḥ || || śāstratas te || te doṣaguṇālaṃkārahānādāne śāstrād asmāt | śāstraṃ hi jñātvā doṣān jahyāt guṇālaṃkārāṃś cādadīteti | kiṃ punar alaṃkāravatā kāvyena yena tadartho yaṃ yatna ity āha || || kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrttihetutvāt || kāvyaṃ sac cāru dṛṣṭaprayojanaṃ prītihetutvāt || atra ślokāḥ ||
pratiṣṭhāṃ kāvyabandhasya yaśasaḥ saraṇiṃ viduḥ |
akīrttivarttinīṃ tv eva kukavitvaviḍaṃbanāṃ ||
kīrttiṃ svarggaphalām āhur ā saṃsāraṃ vipa(ści)taḥ |
akīrttin tu nirālokanarakoddeśadūtikāṃ || (fol. 1v1-2r1)
Sub-Colophons
kāvyālaṃkāravṛttau śārīre prathame dhikaraṇe prathamo dhyāyaḥ || (fol. 2r1)
dvitīyo dhyāyaḥ || (fol. 3v5)
tṛtīyo dhyāyaḥ || samāptaṃ cedaṃ śārīraṃ prathamam adhikaraṇaṃ || || (fol. 6r2)
prathamo dhyāyaḥ || (fol. 8v1)
dvitīyo dhyāyaḥ || samāptaṃ cedaṃ dvitīyam adhikaraṇaṃ || || (fol. 11v4)
prathamo dhyāyaḥ || (fol. 14r2)
dvitīyo dhyāyaḥ || guṇavivecanaṃ tṛtīyam adhikaraṇaṃ samāptaṃ || || (fol. 17r1)
prathamo dhyāyaḥ || || samāptaḥ śabdālaṃkāraḥ || || (fol. 20r1)
iti dvitīyo dhyāyaḥ || samāpta upamāvicāraḥ || || (fol. 24r1-2)
tṛtīyo dhyāyaḥ || || (fol. 29v5)
prathamo dhyāyaḥ || || (fol. 32r2)
End
svasvāmibhāvamātraṃ hy atra vivakṣitaṃ | tena siddhaṃ mitravāhanam iti ||
sadasanto mayā śabdā niveśyālpe nidarśitāḥ |
anayaiva diśā kāryaṃ śeṣāṇām apy avekṣaṇaṃ || (fol. 42r5-42v1)
Colophon
śabdaśuddhir dvitīyo dhyāyaḥ || || prāyogikam adhikaraṇapaṃcamaṃ || samāptā ceyaṃ kāvyālaṃkāravṛttiḥ || ❁ || kṛtir iyam ācāryaśrīdharasūnor ....vāmanasya || || śrīmaddāmodareṇ(e)dam alaṃkāraṃ hi vāmanaṃ | amoghasya kṛte śuddhaṃ likhitaṃ śubham astv iti || (fol. 42v1-2)
Microfilm Details
Reel No. E 1170/10
Date of Filming 01-03-1981
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks some pages are almost illegible in the microfilm/scan
Catalogued by AM
Date 10-11-2010
Bibliography